A 419-20 Meghamālā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 419/20
Title: Meghamālā
Dimensions: 22.8 x 9.9 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2210
Remarks:


Reel No. A 419-20 Inventory No. 38271

Title Meghamālā

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 28.8 x 9.9 cm

Folios 9

Lines per Folio 8–10

Foliation figures in the middle left-hand and right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/2210

Manuscript Features

Excerpts

Beginning

parabrahmaṇe nama (!) || ||

atha meghamālā liṣyaṃte (!)  || || 

meghā dvādaśa viṣyātā (!) pratyayo yena jāyate |

(2) śubuddho (!) naṃdiśāraś ca karkkoṭakapṛthuśravā || ||

vāśukī takṣakaś caiva kavaloś ca tarāv ubhau || 1 ||

hema(3)mālī mahādraṃṣṭra vajradraṃṣṭā viṣaplavāḥ |

aite (!) dvādaśameghāś ca kathitās tava pārvatiḥ (!) || 2 ||

muśalo ga(4)janīlaś ca duṃdubhi kuṃbhapāthivaḥ (!) |

parjjanyo mādhavo dhātā mahāmeghā prakīrttitā[ḥ]  || 3 ||

kailāśo (5) daśa vijñeyā niṣāde daśa kīrttitā (!) ||

parvvate daśa rājā ca śṛṃgaveraṃ daśā smṛtā (!) || 4 || (fol. 1v1–5)

End

ete tatra vinaśyanti tasmiṃ utpātadarśane |

iti māhendraphalaṃ ||

tribhir mmasaṃ ca māśeyaṃ (!) vāruṇaṃ ca dvimāsikaṃ |

vāyavyaṃ māsam ekaṃ tu māhendraṃ saptarātrikaṃ || 1 ||

†āgnayana vāyavyana vāruṇana māhedrena ||  †(!) (fol. 9r6–10)

«Sub-colophon:»

iti śrīśiva(7)saṃhitāyāṃ śivapārvatīsaṃhitāyāṃ saṃvāde laghumeghamālā saṃpūrṇaṃ (!)  || (fol. 7r6–7)

Microfilm Details

Reel No. A 419/20

Date of Filming 07-08-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by JU/MS

Date 06-06-2006

Bibliography